Top
वार्तानां पूर्वावलोकनम्

चिन्मयमिशनसंस्थायां संस्कृतसम्भाषणशिबिरस्य शुभारम्भः
समारब्धम् संभाषणशिविरम् लोधीमार्गस्थचिन्मयामिशनमध्ये यत्र देहल्या: अनेके गणमान्या: महानुभावा: समुपस्थिता: आसन् सम्भाषणशिविरे चिन्मयामिशनप्रमुख: संस्कृत-संस्कृतभारत्यो: विशिष्टम् अवदत। शिविरस्य उद्घाटने विशिष्टातिथिरूपेण प्रांतसहमंत्री डॉ परमेश: संस्कृतभारत्या: संकल्पानाम् संस्कृतावश्यकताम् च उक्तवान्। अस्मिन् कार्यकर्ता अरुण: पाठयिष्यति सह शिक्षकरूपेण अरुणः भविष्यत्ति यस्य संयोजक: आर. के. दुवे अस्ति शिविरविवरणं संलग्नम् अस्ति। ये पठितुम् इच्छन्ति ते आयान्तु। यत्र 30 सामाजिका: भागम् अगृह्णन् ।.


  • द्वारा स्थापितम् - देहली
  • |
  • 23-02-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,