
संस्कृतगौरवपरीक्षा..
रजिस्ट्रेशन लिंक - https //www.samskritabharati.in/state/samskrit_gaurav_pariksha?samskrita_bharati VmpGb2QxSXhSbkpPVlZwUVZsZDRXRmxyWkRSV2JGSlhWMjVrYkdKR1NubFdiR2h2Vm14WmQyTkZhRnBXVjJoMlZtMHhTMWRYUmtkWGJVWlhUVEEwTUZkWE1UUmtNRFZ5VFZWV2FHVnFRVGs9 સંસ્કૃતભારતી ગુજરાત દ્વારા છેલ્લા 16 વર્ષથી ‘संस्कृतगौरवपरीक्षा પ્રકલ્પ ચાલી રહ્યો છે. અનુક્રમે ‘प्रवेशिका ‘प्रदीपिका ‘प्रमोदिका’ અને ‘प्रवाहिका આ ચાર પરીક્ષાઓ નું આયોજન પ્રતિવર્ષ થાય છે. આપને જણાવતાં ખૂબ જ આનંદ થાય છે કે સમગ્ર સમાજ માટે ખુલ્લા મૂકાયેલ આ પ્રકલ્પને શૈક્ષણિક સામાજિક ધાર્મિક સંસ્થાઓ ઉપરાંત અનેક સંસ્કૃતિ પ્રેમીઓનો સા..
- Post By :
- 14-08-2021

उज्जयिनी - महानगरास्य - सम्मेलनं " मालविकाया &quo..
उज्जयिनी - महानगरास्य - सम्मेलनं " मालविकाया " विमोचनं च २८/०३/२०२१ उज्जयिनी मध्ये महानगर- सम्मेलनं मार्च मासस्य २८ दिनांके रविवासरे प्रात १० वादनत १ वादनपर्यन्तं भविष्यति । आयोजनस्थलं अस्ति महाकालमन्दिरस्य पार्श्वे- स्थित भारत्मतामंदिरस्य सुदर्शनसभागारम् । सम्मेलनस्य अतिथय सन्ति राष्ट्रिय – स्वयंसेवक - संघस्य मध्यक्षेत्र संघचालक श्री अशोक सोहनी महोदय मध्यप्रदेशस्य उच्चशिक्षा मन्त्री श्री मोहन यादव तथाच मप्र - पतंजलि - संस्क..
- Post By :
- 26-03-2021

साप्ताहिकसंस्कृतकक्षायाः उद्घाटनम् ०५-१०-२०२..
आत्मीयाः संस्कृतनिष्ठाः कार्यकर्तृबान्धवाः! साप्ताहिककक्षायाः (संस्कृतकक्षायाः) उद्घाटनम् 05-10-2020 दिनांके अभवत्। प्रथमा कक्षा च सम्पन्ना। कक्षायां 35 जनाः उपस्थिताः आसन्। अस्यां कक्षायां अधोलिखितान् अभ्यासान् कृतवन्तः- 1. गीतगानम् - " सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया" (श्री लवीशमहोदयः - सुश्री वैजयन्तीमहोदया च) 2. संकल्पः (ध्येयमन्त्रः) 3. अतिथि-उद्बोधनम् (श्री नरेन्द्रकुमारमहोदयः प्रान्तसङ्घटनमन्त्री संस..
- Post By :
- 06-10-2020

संस्कृतगौरवपरीक्षा..
संस्कृतभारती-गुजरात-प्रेरिता (न्यासः) राज्यस्तरीया संस्कृतगौरवपरीक्षा 16 वर्षेभ्यः प्रतिवर्षं सञ्चाल्यते। “संस्कृतगौरवपरीक्षा” पाठ्यक्रमः चतुर्षु सोपानेषु आरचितः अस्ति। छात्राः प्रत्येकं पाठ्यक्रमस्य समाप्तेः अनन्तरं संस्कृतभारतीपक्षतः प्रमाणपत्रं प्राप्नुवन्ति। 1. प्रवेशिका(Praveshika) 2. प्रदीपिका(Pradeepika) 3.प्रमोदिका(Pramodika) 4. प्रवाहिका(Pravaahika) इदानीं पर्यन्तं संस्कृतगौरवपरीक्षायाः 700 केन्द्रेषु 2 05 306 परीक्षार्थिनः तथा च संस्कृतप्रेमिणः भागं ..
- Post By :
- 01-08-2020

संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑ..
श्रावणपूर्णिमा संस्कृतदिनम् इति १९६९तमे वर्षे केंद्र सर्वकारेण उद्घोषितम्। २००१तमे वर्षे संस्कृतसप्ताहः घोषितः। अस्मिन्वर्षे एषः सप्ताहः ३१ जुलैतः ६ ऑगस्टयावत् अस्ति। ३ ऑगस्टदिनाङ्के संस्कृतदिनं वर्तते। संस्कृतभारती प्रतिवर्षं सप्ताहम् आचरति। विविधाः उपक्रमाः कार्यक्रमाः च तन्निमित्तं भवन्ति। अस्मिन्वर्षे प्रचाराभियानं निश्चितमस्ति। संस्कृतं सर्वेषां संस्कृतं सर्वत्र इति उद्घोषणं मनसि निधाय निर्मिता अस्ति एषा योजना! सं..
- Post By :
- 30-07-2020

ठाणे जनपदे आंतर्जालमाध्यमेन वर्गाः..
इदानीं ठाणे जनपदे आंतर्जालात् झूममाध्यमेन वर्गाः प्रचलन्ति। गीता सोपनस्य छात्राणां संख्या ------ ५३ शिक्षकः नीरज महोदयः सप्ताहे ३ वारम् गीता सोपानम् प्रथम भागः --------------------------------------------------- प्रथम साप्ताहिक वर्ग मेलनस्य छात्राः ------ १८ शिक्षकः कुमारमङ्गरम् सप्ताहे १ वारम् --------------------------------------------------- द्वितिय साप्ताहिक वर्ग मेलनस्य छात्राणां संख्या ------ १५ शिक्षिका अवन्तिका भगिनी सप्ताहे २ वारम् --------------------------------------------------- तृतीय साप्ताहिक वर्ग मेलनस्य छ..
- Post By :
- 14-05-2020

" सत्कथामन्दाकिनी" इति आवल्या प्रसारणं प्र..
अस्माकं भारतवर्षं बहूनां स्वनामधन्यानां पावनचरितानां महापुरुषाणां पुण्यभूमिः अस्ति इति वयं जानीमः । अद्यत्वे तेषां पावनं जीवनचरितं समाजाय प्रेरणास्पदं भवेदिति धिया अस्माभिः निश्चितं यद् रुचिरकथाशैल्या महापुरुषाणां जीवनचरितं फेसबुक-लाइव द्वारा प्रसारणीयम् इति । अस्मिन् गृहसंरोधावधौ वयम् अस्माकम् आदर्शभूतानां महापुरुषाणां पावनं चरितं श्रुण्मः अन्यान् अपि श्रावयामः । #सत्कथामन्दाकिनी संस्कृतभारती जयपुरप्रान्तेण प्रतिदिनं र..
- Post By :
- 01-05-2020

05 जूनतः आवासीयप्रशिक्षणवर्गः हरिद्वारे आरप्स..
संस्कृत - भारती - उत्तराखण्डस्य आवासीयः संस्कृत-प्रशिक्षणवर्गः अस्मिन् वर्षे 05 जून 2019 तः 16 जून 2019 तदनुसारं 2076 विक्रमाब्दस्य जेष्ठशुक्लद्वितीयातः जेष्ठशुक्लचतुर्दशीपर्यन्तम् श्रीगरीबदासीयसंस्कृतमहाविद्यालये कनखले हरिद्वारे आयोजयिष्यते। वर्गे संस्कृतशिविरसञ्चालनप्रशिक्षणं संस्कृतशिविरसंयोजनप्रशिक्षणं संस्कृतभाषाकौशलवर्धनप्रशिक्षणं संस्कृतमाध्यमेन पाठनकौशलप्रशिक्षणं संस्कृतेन व्यक्तित्वविकासकौशलवर्धनप्रशिक्षणं अखण्ड..
- Post By :
- 09-05-2019

भगवत्-गीताजयन्त्याः सन्दर्भे १६/१२/२०१८ दिनाड़..
बोवनपल्ली प्रान्ते कार्यकर्तृभिः भगवत्-गीताजयन्त्याः सन्दर्भे योजितः भागत्-गीतायाः व्याख्यानम् नृत्यं गीतं च || अत्र व्याख्याता अासीत् श्री नर्सिड़्ग || बालकाय अपि सरलरित्याः अवगमनं भवेत् तादृशवाक्पटुना भगवत्-गीतां बोधितवान् अासीत् || सभाध्यक्षः अासीत् श्री भीमड्करः || संस्कृतिककार्यक्रमः श्रीमती शारदाया कृता अस्ति || स्थानम् आसीत् गणेश मन्दिरम् बोवनपल्ली || सर्वे ३0 जनाः गीतायाः वैशिष्ट्यं ज्ञात्वा परोत्साहिताः जाताः आसन् | Samskrit Bharat..
- Post By :
- 17-12-2018

Certificates presentation for Postal Sanskrit Students..
Certificates are issued to those who completed the course of Patralaya Samskritam Andhrapradesh at Anantapur center in August 2018. The details as under Pravesa- 7 Parichaya-5 and kovida-7 total19. The Award Function is conducted On 8-12-2018 Friday at S.S.B.N DEGREE COLLEGE ANANTAPUR Dasadina Samskrita Sikshna Sibiram Certificates are Presented by Sri Dattatreya Vajrahali (Sanghatana Mantri A P Telangana South and North Karnataka). He came to the camp as Chief guest to this function. He Presented certificates to successful candidates. In this Function Dr.P.P.V.D. Naga Trisulapan(Samskrita Bharathi Anantapur District President) was acted as president of this function. Dr. K.Kasi Visweswara Sarma ((Samskrita Bharathi Anantapur District Secretary) who was Co-ordineter came and wish the Successful students. Sri S.Rajeswara Sarma spoken a few words on Sanskrit Language to inspire the students as well as Dasadina Sikshna Sibiram students. This Function is a Grand success...
- Post By :
- 09-12-2018

सीएम योगी ने कहा- विज्ञान की सीमा जहां खत्म होती ..
उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने कहा कि संस्कृत भारत के डीएनए में बसी है। अब यह पुरोहित कार्य तक सीमित है। विज्ञान की सीमा जहां खत्म होती वहां से आगे का मार्ग संस्कृत प्रशस्त करता है। भारतीयकरण नहीं करने से विद्या कमजोर हुई है। संस्कृत भारती की ओर से आयोजित दो दिवसीय अखिल भारतीय संगोष्ठी का समापन रविवार को निवेदिता शिक्षा सदन स्कूल महमूरगंज में बतौर मुख्य अतिथि मुख्यमंत्री ने किया। संस्कृत भारत समर्थ भारत विषयक इस संगोष्ठी में द..
- Post By :
- 23-11-2018

काशीपुरे प्रान्तीयं कार्यकर्तृसम्मेलनम् 23 24 न..
संस्कृतभारती उत्तराखण्ड उधमसिंहनगरजनपदस्य काशीपुर-नगरे (23 24 नवम्बर 2018 )द्विदिवासीयं कार्यकर्तृसम्मेलनम् आयोजयति। अस्मिन् सम्मेलने उत्तराखण्डप्रान्तस्य सर्वे 150 कार्यकर्तार भागं ग्रहीस्यन्ति । संघटन विस्ताराय आयोजिते सम्मेलने सर्वेभ्यः 13+3 16 षोडश जनपदेभ्य दायित्ववन्त कार्यकर्तार सम्मिलिता भविष्यन्ति। उद्घाटनकार्यक्रमः। ----–--------------------------------------- उद्घाटनकार्यक्रम 23 नवम्बर 2018 ----------------------------------------------- ..
- Post By :
- 21-11-2018

शलाकापरीक्षा - 2018..
चतुर्दशी शलाकापरीक्षा (16.10.2018) रविवासरः न्याये – न्यायसिद्धान्तमुक्तावली (प्रत्यक्षखण्डः) व्याकरणे – सिद्धान्तकौमुदी – कारकप्रकरणान्तः प्रथमखण्डः मीमांसायाम् – अर्थसंग्रहः आधुनिकसंस्कृते – मणिका (दशमकक्षापाठ्यपुस्तकम्-केन्द्रीयमाध्यमिकशिक्षाबोर्ड) परीक्षार्थी न्याय – मीमांसा व्याकरणेषु कस्मिंश्चित् एकस्मिन् एव विषये अथवा आधुनिकसंस्कृते (अर्हतानुसारं) भागं ग्रहीतुं शक्नोति। मध्यमा शास्त्री बी.ए. इत्यादीनां तत्समकक्षाणां ..
- Post By :
- 13-11-2018

शलाकापरीक्षा - 2018..
चतुर्दशी शलाकापरीक्षा (16.10.2018) रविवासरः न्याये – न्यायसिद्धान्तमुक्तावली (प्रत्यक्षखण्डः) व्याकरणे – सिद्धान्तकौमुदी – कारकप्रकरणान्तः प्रथमखण्डः मीमांसायाम् – अर्थसंग्रहः आधुनिकसंस्कृते – मणिका (दशमकक्षापाठ्यपुस्तकम्-केन्द्रीयमाध्यमिकशिक्षाबोर्ड) परीक्षार्थी न्याय – मीमांसा व्याकरणेषु कस्मिंश्चित् एकस्मिन् एव विषये अथवा आधुनिकसंस्कृते (अर्हतानुसारं) भागं ग्रहीतुं शक्नोति। मध्यमा शास्त्री बी.ए. इत्यादीनां तत्समकक्षाणां ..
- Post By :
- 13-11-2018

कोटद्वारे २२ अक्टू सरलसंस्कृतसम्भाषणशिविरम् ..
संस्कृतभारती कोटद्वार जनपद द्वारा दशदिवसीय सरल संस्कृत सम्भाषण शिविर का आयोजन स्येथानीय क्रियेटिव चिल्ड्रन एकेडमी शिवपुर कोटद्वारे में 22 अक्टुबर से 31 अक्टुबर 2018 पर्यन्त आयोजित किया जा रहा है। शिविर के उद्घाटन समारोह में प्रबंध विद्यालय के प्रबंधक दीपक गौड़ समाजसेवी विवेक डबराल एवं मनोज पाथरी तथा संस्कृत भारती की पौड़ी विभाग संयोजक श्री रोशन लाल गौड़ शहीद अनेक कार्यकर्ता उपस्थित थे शिविर का संचालन संस्कृत भारती कोटद्वार खण्ड के खंड संयोज..
- Post By :
- 29-10-2018

पत्राचारपरीक्षा..
बाल्लारि - गान्धिनगरे विद्यमाने बालभारती - विद्यालये १९/०८/२०१८ दिनाङ्के प्रवृत्तस्य पत्रालयद्वारा संस्कृतम् इति परीक्षायां २६ जनाः परीक्षां लिखितवन्तः । बल्ल्यारि नगरे पत्राचारस्य एकं केन्द्रं वर्तते । परीक्षासञ्चालकः श्रीमान् चन्द्रशेखरः हिरेमठः विभागसंयोजकः ।..
- Post By :
- 21-10-2018

मैसूर नगरस्य संस्कृत सम्भाषणशिबिरवार्ता।..
शिबिरवार्ता। मैसूर नगरस्य रूपानगरे दीपा प्रौढशालायां 10 दिनाङ्कतः 20 दिनाङ्कपर्यन्तं संस्कृत सम्भाषणशिबिरं प्राचलत्। समारोपकार्यक्रमेस्मिन् संस्कृतभारत्याः क्षेत्रसङ्घटनमन्त्री श्री दत्तात्रेय वज्रल्लि महोदय श्री सुरेश हेगडे महोदय दीपाशालायाः कार्यदर्शि श्री शर्मा महोदय मुख्योपाध्यायिनी श्रीमती सविता इत्यादयः आसन्। कार्यक्रमे सामूहिकगीतं एकपात्राभिनयः कथाकथनं श्लोकपठनमित्यादिकमासीत्। आहत्य उपत्रिंशत् छात्राः आसन्।..
- Post By :
- 21-10-2018
चत्वारि पुस्तकानि..
सप्टेम्बरप्रथमे अक्षरभवने लोकाय अर्पितानि पुस्तकानि पठनाय कस्मैचित् उपायनीकरणाय च उपलब्धानि । तेषु जनार्दनहेगडेवर्येण रचितानि... १. बोधकथासदनम् - बालनां कथापुस्तकम् २. अनभिषङ्गः - सोपद्यकथानां संग्रहः ३. करङ्कः - कार्यकर्तृभ्यः स्वगुणविकासार्थं मार्गदर्शकं पुस्तकम् सौ.मञ्जुषाचन्ने (ठेमदेव)-अनुदितम् सानेगुरुजीमहोदयस्य बाला सरोजिनी इति पुस्तकम् । मूलतः मराठी पुस्तकम् सर्वाणि एतानि अक्षरम्, बेङ्गलूरुः इत्यत्र उपलभ्यन्ते ।..
- Post By :
- 22-10-2018