Top

संस्कृतभारती
उत्तरप्रदेशन्यासः, काशी
एवञ्च
श्रीजयरामब्रह्मचर्याश्रमः, देहली
इत्यनयोः संयुक्ततत्त्वावधानेन आयोज्यमाना
अखिलभारतीया शलाकापरीक्षा - २०२५-२०२६

परीक्षादिनाङ्कः - फाल्गुनशुक्लपञ्चमी, युगाब्द: 5127, (15/03/2026) रविवासर:

विषयः ग्रन्थः निर्धारितग्रन्थांशः
व्याकरणम् वैयाकरणसिद्धान्तकौमुदी संज्ञा, परिभाषा, पञ्च सन्धयः, स्त्रीप्रत्ययः, कारकप्रकरणम्, समासप्रकरणं च
न्यायः न्यायसिद्धान्तमुक्तावली आदितः अनुमानखण्डं यावत्
वेदान्तः वेदान्तपरिभाषा आदितः अनुमानखण्डं यावत्
सांख्यदर्शनम् - सांख्यतत्त्वकौमुदीसहिता सांख्यकारिका आदितः 18 कारिकां यावत्
साहित्यम् - काव्यप्रकाशः आदितः चतुर्थोल्लासं यावत्
ज्योतिषम् - सूर्यसिद्धान्तः आदितः त्रिप्रश्नाधिकारान्तो भागः
मीमांसा - अर्थसङ्ग्रहः सम्पूर्णः
लघुसिद्धान्तकौमुदी सम्पूर्णा
अमरकोषः प्रथमकाण्डः अमरकोषस्पर्धायां वर्गद्वयम्
प्रथमवर्गः- आरम्भतः सप्तमीं कक्षां तत्तुल्यपारम्परिककक्षां वा यावत् पठतां छात्राणां कृते।
द्वितीयवर्गः - अष्टमीकक्षातः द्वादशीं कक्षां तत्तुल्यपारम्परिककक्षां
(प्रथमातः मध्यमां/प्राक्शास्त्रीं/उत्तरमध्यमां) वा यावत् पठतां छात्राणां कृते ।
पुरस्कारविवरणम्
प्रथमपुरस्कारः - ₹ २०,०००/- द्वितीयपुरस्कारः - ₹ १५,०००/- तृतीयपुरस्कारः - ₹ १०,०००/-
सम्पर्कसूत्रम् :
प्रो. गोपबन्धुमिश्रः , प्रो. कृष्णकान्तशर्मा , प्रो. श्रीनिवासबरखेडी , प्रो. शिवशङ्करमिश्र:

Email id: shalakapariksha@gmail.com,Mob.: 9935426008, 9411171081, 7752847621
पञ्जीकरणम् - अन्तर्जाल - (https://www.samskritabharati.in/shalakapariksha) माध्यमेनैव करणीयम्।


शलाकापरीक्षायाः नियमावली


* लघुसिद्धान्तकौमुदी-ग्रन्थः केवलं मध्यमां / द्वादशीं कक्षां वा यावत् पठतां छात्राणां कृते।

* ये प्रतिभागिनः 2025 तमं वर्षं यावत् कस्मिन्नपि वर्षे यस्मिन् विषये प्रथमं स्थानं प्राप्तवन्तः ते तस्मिन्नेव विषये पुनः भागं स्वीकर्तुं नार्हन्ति ।

* परीक्षार्थी निर्धारितविषयेषु कस्मिंश्चिद् एकस्मिन् एव विषये भागं ग्रहीतुं शक्नोति ।

* अमरकोषं लघुसिद्धान्तकौमुदीं च विहाय अन्येषु विषयेषु शास्त्री-आचार्यकक्षयोः, बी.ए., एम.ए. तत्समकक्षयोः वा पठन्तः छात्राः एव भागं ग्रहीतुं शक्नुवन्ति । स्नातकोत्तरपरीक्षोत्तीर्णः छात्रः परीक्षार्थं नार्हः ।

* परीक्षा त्रिषु चक्रेषु भविष्यति । प्रथमचक्रे स्मृतिपरीक्षा (ग्रन्थः कण्ठस्थः अस्ति न वेति परीक्षा) भविष्यति, तत्र उत्तीर्णः प्रतिभागी द्वितीयचक्रं प्रविशति। द्वितीयचक्रे शास्त्रपरीक्षा (शास्त्रस्य अर्थज्ञानम् अस्ति न वेति परीक्षा) भविष्यति। द्वितीयचक्रे उत्तीर्णः प्रतिभागी तृतीयचक्रे प्रवेष्टुम् अर्हति। तृतीयचक्रे विशिष्टपरीक्षा (शास्त्रस्य तात्पर्यादिज्ञानम् अस्ति न वेति परीक्षा) भविष्यति ।

* अमरकोषस्य परीक्षा चक्रद्वये भविष्यति। प्रथमचक्रे स्मृतिपरीक्षा, तत्र उत्तीर्णः प्रतिभागी द्वितीयचक्रं प्रविशति, द्वितीयचक्रे अर्थज्ञानपर्यायादिपरीक्षा।
* प्रतिभागिनः स्वविद्यालयात्/विभागात् परिचयपत्रं संस्तुतिपत्रं च अपेक्ष्यते ।
*यदि प्रतिभागी संस्थायाम् अध्ययनरतो नास्ति, गुरोः सविधे पठन् अस्ति तर्हि तेन स्वगुरोः सकाशाद् एकं प्रमाणपत्रं ग्राह्यं यत्र स्पष्टतया उल्लेखः स्यात् यत् सः कति वर्षाणि यावत् गुरोः सकाशे अध्ययनरतः अस्ति इति ।
* समागतेभ्यः सर्वेभ्यः प्रतिभागिभ्यः प्रोत्साहनराशिः दीयते।

परीक्षास्थलम्



श्री जयराम-ब्रह्मचर्याश्रमः, हरिनगरम्, मथुरामार्गः, नवदेहली , 110024 ।


परीक्षादिनाङ्कः


फाल्गुनशुक्लपञ्चमी, युगाब्द: 5127, (15/03/2026) रविवासर:

* परीक्षास्थले परीक्षायाः पूर्वदिवसस्य अनन्तरदिवसस्य च आवासभोजन-व्यवस्था भविष्यति ।

* दूराद् आगतैः प्रतिभागिभिः परीक्षायाः अपरस्मिन् (16/03/2026) दिवसे प्रस्थातव्यम्, न तु परीक्षादिवसे ।

पञ्जीकरणम्



अन्तर्जाल (https://www.samskritabharati.in/shalakapariksha) माध्यमेनैव करणीयम्|

* पञ्जीकरणस्य अन्तिमा तिथिः 15/02/2026 अस्ति ।

* उत्तीर्णाः सप्रमाणपत्रं पुरस्करिष्यन्ते ।

* निर्णायकानां निर्णयः अन्तिमो भविष्यति ।