विषयः | ग्रन्थः | निर्धारितग्रन्थांशः |
---|---|---|
व्याकरणम् | वैयाकरणसिद्धान्तकौमुदी | संज्ञा, परिभाषा, पञ्च सन्धयः, स्त्रीप्रत्ययः, कारकप्रकरणम्, समासप्रकरणं च |
न्यायः | न्यायसिद्धान्तमुक्तावली | आदितः अनुमानखण्डं यावत् |
वेदान्तः | वेदान्तपरिभाषा | आदितः अनुमानखण्डं यावत् |
सांख्यदर्शनम् - | सांख्यतत्त्वकौमुदीसहिता सांख्यकारिका | आदितः 18 कारिकां यावत् |
साहित्यम् - | काव्यप्रकाशः | आदितः चतुर्थोल्लासं यावत् |
ज्योतिषम् - | सूर्यसिद्धान्तः | आदितः त्रिप्रश्नाधिकारान्तो भागः |
मीमांसा - | अर्थसङ्ग्रहः | सम्पूर्णः |
लघुसिद्धान्तकौमुदी | सम्पूर्णा | |
अमरकोषः | प्रथमकाण्डः | अमरकोषस्पर्धायां वर्गद्वयम् प्रथमवर्गः- आरम्भतः सप्तमीं कक्षां तत्तुल्यपारम्परिककक्षां वा यावत् पठतां छात्राणां कृते। द्वितीयवर्गः - अष्टमीकक्षातः द्वादशीं कक्षां तत्तुल्यपारम्परिककक्षां (प्रथमातः मध्यमां/प्राक्शास्त्रीं/उत्तरमध्यमां) वा यावत् पठतां छात्राणां कृते । |
|
||
प्रथमपुरस्कारः - ₹ २०,०००/- | द्वितीयपुरस्कारः - ₹ १५,०००/- | तृतीयपुरस्कारः - ₹ १०,०००/- |
|
||
प्रो. गोपबन्धुमिश्रः , प्रो. कृष्णकान्तशर्मा , प्रो. श्रीनिवासबरखेडी , प्रो. शिवशङ्करमिश्र: |
Email id: shalakapariksha@gmail.com,Mob.: 9935426008, 9411171081, 7752847621
पञ्जीकरणम् - अन्तर्जाल - (https://www.samskritabharati.in/shalakapariksha) माध्यमेनैव करणीयम्।